वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: भरद्वाजो बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥१३८३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥१३८३॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्व꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥१३८३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1383 | (कौथोम) 6 » 2 » 2 » 1 | (रानायाणीय) 12 » 2 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २५ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी है। यहाँ अपने अन्तरात्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (देव) ज्ञान से प्रकाशमान, (अग्ने) देह के अधिष्ठाता मेरे अन्तरात्मन् ! (ये तव) जो तुम्हारे (साधवः) भले (आशवः) शीघ्रगामी (अश्वासः) मन, बुद्धि, प्राण, इन्द्रिय रूप घोड़े (अरम्) पर्याप्तरूप से (वहन्ति) देह-रथ को चलाते हैं, उन्हें (युङ्क्ष्व हि) कार्य में तत्पर करो ॥१॥

भावार्थभाषाः -

मनुष्य का आत्मा यदि सावधान नहीं है, तो उसके मन, इन्द्रिय आदि घोड़े कुमार्गगामी हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २५ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र स्वान्तरात्मा प्रबोध्यते।

पदार्थान्वयभाषाः -

हे (देव) ज्ञानेन प्रकाशमान (अग्ने) देहाधिष्ठातः मदीय अन्तरात्मन् ! (ये तव) ये त्वदीयाः (साधवः) भद्राः, (आशवः) आशुगामिनः, (अश्वासः) मनोबुद्धिप्राणेन्द्रियरूपाः तुरङ्गाः, (अरम्) अलम्, पर्याप्तम् (वहन्ति) देहरथं चालयन्ति, तान् (युङ्क्ष्व हि) कार्ये योजय खलु ॥१॥२

भावार्थभाषाः -

मनुष्यस्यात्मा यदि सावधानो नास्ति तर्हि तस्य मनइन्द्रियादयोऽश्वाः कुपथगामिनो जायन्ते ॥१॥